A 419-31 Muhūrtacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/31
Title: Muhūrtacintāmaṇi
Dimensions: 27.3 x 10.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/109
Remarks:


Reel No. A 419-31 Inventory No. 44634

Title Muhurttacintāmaṇipīyūṣadhārāṭīkā

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.3 x 10.6 cm

Folios 9

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the marginal title pī.rā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/109

Manuscript Features

On the exp. 2 is written muhūrttacintāmaṇi patra 9

MS contains the chapter Gṛhapraveśa and up to middle of the vaṃśavarṇanam.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

atha gṛhapraveśaprakaraṇaṃ vyākhya (!)

tatra caturdhā praveśa ity uktam tatra navavadhūpraveśo vivāhapraka(2)raṇānte ’bhihitaḥ anyapraveśatraya⟨ṃ⟩muhūrtto trābhidhīyate nanu yātrānivṛttau śubhadaṃ [praveśa]nam ity ādinā supūrvapraveśasyābhi(3)hitatvāt praveśadvyam eva vaktavyam na tu pravetrayam iti ucyate yātrāṃ kṛtvā pratinivṛttasya bhūpasya sumuhūrtte nagarād bahis thā(4)tum aśaknuvato daivād āgatavṛṣṭyādy abhibhūtasya yathākathañcic chubhāśubhaprakaraṇoktāṃ paṃcāṃgaśuddhi (!) vicāryoktapadyavi(5)hitanakṣatrair eva praśastaḥ praveśo ’bhihitaḥ (fol. 1v1–5)

End

dvaṃdvānte śrūyamāṇaṃ padaṃ pratyekam apisaṃbaṃdhyata (!) iti nāyāt tarkaśāstra[jña]ḥ (!) alaṃkāraśāstra[jña]ḥ (!) mīmāṃsa[jño]⟨to⟩ vedānta[jña]ś cāsīd ity arthaḥ āsīd ity as bhuvi ty asmāl laṅi āḍajādīnāṃ ity āḍāgame astisi ca itīḍāgame rūpam (fol. 9v10–12)

«Sub-colophon:»

iti śrīdaivajñānantadaiva(5)jñamukuṭālaṃkāraśrīman nīlakaṇṭhajyotirvitputragovindajyotirvid⟪hita⟫racitāyāṃ muhūrttacintāmaṇṭīkāyāṃ (6) pīyūṣadhārābhidhāyāṃ gṛhapraveśa⟨praveśa⟩prakaraṇaṃ samāptim agamat ❁ || (fol. 9r4–6)

Microfilm Details

Reel No. A 419/31

Date of Filming 07-08-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3, two exposures of fols. 1v–2r

Catalogued by JU/MS

Date 08-06-2006

Bibliography